Prārthanā

OPENING DHYĀNA ŚLOKA

ॐ योगेन चित्तस्य पदेन वाचां ।
मलं शरीरस्य च वैद्यकेन ॥
योऽपाकरोत्तमं प्रवरं मुनीनां ।
पतञ्जलिं प्रांजलिरानतोऽस्मि ॥ 

आबाहु पुरुशाकारं
शंन्खचक्रासि धारिणम् ।
सहस्र शिर्समं श्वेतमं
प्रणमामि पतञ्जलिम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

Om, yogena cittasya padena vācāṃ
malaṃ śarīrasya ca vaidyakena | 
yo’pākarottaṃ pravaraṃ munīnāṃ 
patañjaliṃ prāñjalirānato’smi || 

ābāhu puruṣākāraṃ
śaṅkhacakrāsi dhāriṇam |
sahasra śirasaṃ śvetaṃ
praṇamāmi patañjalim ||

oṃ śāntiḥ śāntiḥ śāntiḥ

Meaning : To the noblest of sages, Patanjali, who gave us yoga for serenity of mind, grammar for purity of speech and medicine for the perfection of the body, I salute. 

I salute before Patanjali whose upper body has a human form, whose arms hold a conch, a disc and a sword, who is crowned by a thousand headed cobra. Oh incarnation of Adisesha my humble salutations to thee.

CLOSING DHYĀNA ŚLOKA

ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग् भवेत्।।

ॐ शान्तिः शान्तिः शान्तिः ॥

Om, Sarve bhavantu sukhinaḥ 
sarve santu nirāmayāḥ|
Sarve bhadrāṇi paśyantu 
mā kaścid duḥkha bhāg bhavet|

oṃ śāntiḥ śāntiḥ śāntiḥ

Meaning : May all be happy; May all be free from infirmities; May all see good; May none partake suffering.